अव + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवववर्चे
अवववर्चाते
अवववर्चिरे
मध्यम
अवववर्चिषे
अवववर्चाथे
अवववर्चिध्वे
उत्तम
अवववर्चे
अवववर्चिवहे
अवववर्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवववर्चे
अवववर्चाते
अवववर्चिरे
मध्यम
अवववर्चिषे
अवववर्चाथे
अवववर्चिध्वे
उत्तम
अवववर्चे
अवववर्चिवहे
अवववर्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः