आङ् + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आववर्चे
आववर्चाते
आववर्चिरे
मध्यम
आववर्चिषे
आववर्चाथे
आववर्चिध्वे
उत्तम
आववर्चे
आववर्चिवहे
आववर्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आववर्चे
आववर्चाते
आववर्चिरे
मध्यम
आववर्चिषे
आववर्चाथे
आववर्चिध्वे
उत्तम
आववर्चे
आववर्चिवहे
आववर्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः