अप + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपववर्चे
अपववर्चाते
अपववर्चिरे
मध्यम
अपववर्चिषे
अपववर्चाथे
अपववर्चिध्वे
उत्तम
अपववर्चे
अपववर्चिवहे
अपववर्चिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपववर्चे
अपववर्चाते
अपववर्चिरे
मध्यम
अपववर्चिषे
अपववर्चाथे
अपववर्चिध्वे
उत्तम
अपववर्चे
अपववर्चिवहे
अपववर्चिमहे
 


सनादि प्रत्ययाः

उपसर्गाः