प्र + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राग्रन्थत
प्राग्रन्थेताम्
प्राग्रन्थन्त
मध्यम
प्राग्रन्थथाः
प्राग्रन्थेथाम्
प्राग्रन्थध्वम्
उत्तम
प्राग्रन्थे
प्राग्रन्थावहि
प्राग्रन्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राग्रन्थ्यत
प्राग्रन्थ्येताम्
प्राग्रन्थ्यन्त
मध्यम
प्राग्रन्थ्यथाः
प्राग्रन्थ्येथाम्
प्राग्रन्थ्यध्वम्
उत्तम
प्राग्रन्थ्ये
प्राग्रन्थ्यावहि
प्राग्रन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः