अधि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यग्रन्थत
अध्यग्रन्थेताम्
अध्यग्रन्थन्त
मध्यम
अध्यग्रन्थथाः
अध्यग्रन्थेथाम्
अध्यग्रन्थध्वम्
उत्तम
अध्यग्रन्थे
अध्यग्रन्थावहि
अध्यग्रन्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यग्रन्थ्यत
अध्यग्रन्थ्येताम्
अध्यग्रन्थ्यन्त
मध्यम
अध्यग्रन्थ्यथाः
अध्यग्रन्थ्येथाम्
अध्यग्रन्थ्यध्वम्
उत्तम
अध्यग्रन्थ्ये
अध्यग्रन्थ्यावहि
अध्यग्रन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः