अभि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यग्रन्थत
अभ्यग्रन्थेताम्
अभ्यग्रन्थन्त
मध्यम
अभ्यग्रन्थथाः
अभ्यग्रन्थेथाम्
अभ्यग्रन्थध्वम्
उत्तम
अभ्यग्रन्थे
अभ्यग्रन्थावहि
अभ्यग्रन्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यग्रन्थ्यत
अभ्यग्रन्थ्येताम्
अभ्यग्रन्थ्यन्त
मध्यम
अभ्यग्रन्थ्यथाः
अभ्यग्रन्थ्येथाम्
अभ्यग्रन्थ्यध्वम्
उत्तम
अभ्यग्रन्थ्ये
अभ्यग्रन्थ्यावहि
अभ्यग्रन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः