परि + ग्रन्थ् धातुरूपाणि - ग्रथिँ कौटिल्ये - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यग्रन्थत
पर्यग्रन्थेताम्
पर्यग्रन्थन्त
मध्यम
पर्यग्रन्थथाः
पर्यग्रन्थेथाम्
पर्यग्रन्थध्वम्
उत्तम
पर्यग्रन्थे
पर्यग्रन्थावहि
पर्यग्रन्थामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यग्रन्थ्यत
पर्यग्रन्थ्येताम्
पर्यग्रन्थ्यन्त
मध्यम
पर्यग्रन्थ्यथाः
पर्यग्रन्थ्येथाम्
पर्यग्रन्थ्यध्वम्
उत्तम
पर्यग्रन्थ्ये
पर्यग्रन्थ्यावहि
पर्यग्रन्थ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः