प्र + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रखर्दतात् / प्रखर्दताद् / प्रखर्दतु
प्रखर्दताम्
प्रखर्दन्तु
मध्यम
प्रखर्दतात् / प्रखर्दताद् / प्रखर्द
प्रखर्दतम्
प्रखर्दत
उत्तम
प्रखर्दानि
प्रखर्दाव
प्रखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रखर्द्यताम्
प्रखर्द्येताम्
प्रखर्द्यन्ताम्
मध्यम
प्रखर्द्यस्व
प्रखर्द्येथाम्
प्रखर्द्यध्वम्
उत्तम
प्रखर्द्यै
प्रखर्द्यावहै
प्रखर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः