अप + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपखर्दतात् / अपखर्दताद् / अपखर्दतु
अपखर्दताम्
अपखर्दन्तु
मध्यम
अपखर्दतात् / अपखर्दताद् / अपखर्द
अपखर्दतम्
अपखर्दत
उत्तम
अपखर्दानि
अपखर्दाव
अपखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपखर्द्यताम्
अपखर्द्येताम्
अपखर्द्यन्ताम्
मध्यम
अपखर्द्यस्व
अपखर्द्येथाम्
अपखर्द्यध्वम्
उत्तम
अपखर्द्यै
अपखर्द्यावहै
अपखर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः