उप + खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपखर्दतात् / उपखर्दताद् / उपखर्दतु
उपखर्दताम्
उपखर्दन्तु
मध्यम
उपखर्दतात् / उपखर्दताद् / उपखर्द
उपखर्दतम्
उपखर्दत
उत्तम
उपखर्दानि
उपखर्दाव
उपखर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपखर्द्यताम्
उपखर्द्येताम्
उपखर्द्यन्ताम्
मध्यम
उपखर्द्यस्व
उपखर्द्येथाम्
उपखर्द्यध्वम्
उत्तम
उपखर्द्यै
उपखर्द्यावहै
उपखर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः