खर्द् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
खर्दतात् / खर्दताद् / खर्दतु
खर्दताम्
खर्दन्तु
मध्यम
खर्दतात् / खर्दताद् / खर्द
खर्दतम्
खर्दत
उत्तम
खर्दानि
खर्दाव
खर्दाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
खर्द्यताम्
खर्द्येताम्
खर्द्यन्ताम्
मध्यम
खर्द्यस्व
खर्द्येथाम्
खर्द्यध्वम्
उत्तम
खर्द्यै
खर्द्यावहै
खर्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः