निस् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निःसेधति / निस्सेधति
निःसेधतः / निस्सेधतः
निःसेधन्ति / निस्सेधन्ति
मध्यम
निःसेधसि / निस्सेधसि
निःसेधथः / निस्सेधथः
निःसेधथ / निस्सेधथ
उत्तम
निःसेधामि / निस्सेधामि
निःसेधावः / निस्सेधावः
निःसेधामः / निस्सेधामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःसिध्यते / निस्सिध्यते
निःसिध्येते / निस्सिध्येते
निःसिध्यन्ते / निस्सिध्यन्ते
मध्यम
निःसिध्यसे / निस्सिध्यसे
निःसिध्येथे / निस्सिध्येथे
निःसिध्यध्वे / निस्सिध्यध्वे
उत्तम
निःसिध्ये / निस्सिध्ये
निःसिध्यावहे / निस्सिध्यावहे
निःसिध्यामहे / निस्सिध्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः