दुर् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुःसेधति / दुस्सेधति
दुःसेधतः / दुस्सेधतः
दुःसेधन्ति / दुस्सेधन्ति
मध्यम
दुःसेधसि / दुस्सेधसि
दुःसेधथः / दुस्सेधथः
दुःसेधथ / दुस्सेधथ
उत्तम
दुःसेधामि / दुस्सेधामि
दुःसेधावः / दुस्सेधावः
दुःसेधामः / दुस्सेधामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसिध्यते / दुस्सिध्यते
दुःसिध्येते / दुस्सिध्येते
दुःसिध्यन्ते / दुस्सिध्यन्ते
मध्यम
दुःसिध्यसे / दुस्सिध्यसे
दुःसिध्येथे / दुस्सिध्येथे
दुःसिध्यध्वे / दुस्सिध्यध्वे
उत्तम
दुःसिध्ये / दुस्सिध्ये
दुःसिध्यावहे / दुस्सिध्यावहे
दुःसिध्यामहे / दुस्सिध्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः