अव + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवसेधति
अवसेधतः
अवसेधन्ति
मध्यम
अवसेधसि
अवसेधथः
अवसेधथ
उत्तम
अवसेधामि
अवसेधावः
अवसेधामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसिध्यते
अवसिध्येते
अवसिध्यन्ते
मध्यम
अवसिध्यसे
अवसिध्येथे
अवसिध्यध्वे
उत्तम
अवसिध्ये
अवसिध्यावहे
अवसिध्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः