उप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपसेधति
उपसेधतः
उपसेधन्ति
मध्यम
उपसेधसि
उपसेधथः
उपसेधथ
उत्तम
उपसेधामि
उपसेधावः
उपसेधामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपसिध्यते
उपसिध्येते
उपसिध्यन्ते
मध्यम
उपसिध्यसे
उपसिध्येथे
उपसिध्यध्वे
उत्तम
उपसिध्ये
उपसिध्यावहे
उपसिध्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः