निर् + स्पर्ध् धातुरूपाणि - विधिलिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्धेत / निःस्पर्धेत / निस्स्पर्धेत
निस्पर्धेयाताम् / निःस्पर्धेयाताम् / निस्स्पर्धेयाताम्
निस्पर्धेरन् / निःस्पर्धेरन् / निस्स्पर्धेरन्
मध्यम
निस्पर्धेथाः / निःस्पर्धेथाः / निस्स्पर्धेथाः
निस्पर्धेयाथाम् / निःस्पर्धेयाथाम् / निस्स्पर्धेयाथाम्
निस्पर्धेध्वम् / निःस्पर्धेध्वम् / निस्स्पर्धेध्वम्
उत्तम
निस्पर्धेय / निःस्पर्धेय / निस्स्पर्धेय
निस्पर्धेवहि / निःस्पर्धेवहि / निस्स्पर्धेवहि
निस्पर्धेमहि / निःस्पर्धेमहि / निस्स्पर्धेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्पर्ध्येत / निःस्पर्ध्येत / निस्स्पर्ध्येत
निस्पर्ध्येयाताम् / निःस्पर्ध्येयाताम् / निस्स्पर्ध्येयाताम्
निस्पर्ध्येरन् / निःस्पर्ध्येरन् / निस्स्पर्ध्येरन्
मध्यम
निस्पर्ध्येथाः / निःस्पर्ध्येथाः / निस्स्पर्ध्येथाः
निस्पर्ध्येयाथाम् / निःस्पर्ध्येयाथाम् / निस्स्पर्ध्येयाथाम्
निस्पर्ध्येध्वम् / निःस्पर्ध्येध्वम् / निस्स्पर्ध्येध्वम्
उत्तम
निस्पर्ध्येय / निःस्पर्ध्येय / निस्स्पर्ध्येय
निस्पर्ध्येवहि / निःस्पर्ध्येवहि / निस्स्पर्ध्येवहि
निस्पर्ध्येमहि / निःस्पर्ध्येमहि / निस्स्पर्ध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः