अभि + स्पर्ध् धातुरूपाणि - विधिलिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिस्पर्धेत
अभिस्पर्धेयाताम्
अभिस्पर्धेरन्
मध्यम
अभिस्पर्धेथाः
अभिस्पर्धेयाथाम्
अभिस्पर्धेध्वम्
उत्तम
अभिस्पर्धेय
अभिस्पर्धेवहि
अभिस्पर्धेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिस्पर्ध्येत
अभिस्पर्ध्येयाताम्
अभिस्पर्ध्येरन्
मध्यम
अभिस्पर्ध्येथाः
अभिस्पर्ध्येयाथाम्
अभिस्पर्ध्येध्वम्
उत्तम
अभिस्पर्ध्येय
अभिस्पर्ध्येवहि
अभिस्पर्ध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः