उत् + स्पर्ध् धातुरूपाणि - विधिलिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्पर्धेत
उत्स्पर्धेयाताम्
उत्स्पर्धेरन्
मध्यम
उत्स्पर्धेथाः
उत्स्पर्धेयाथाम्
उत्स्पर्धेध्वम्
उत्तम
उत्स्पर्धेय
उत्स्पर्धेवहि
उत्स्पर्धेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्स्पर्ध्येत
उत्स्पर्ध्येयाताम्
उत्स्पर्ध्येरन्
मध्यम
उत्स्पर्ध्येथाः
उत्स्पर्ध्येयाथाम्
उत्स्पर्ध्येध्वम्
उत्तम
उत्स्पर्ध्येय
उत्स्पर्ध्येवहि
उत्स्पर्ध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः