अधि + स्पर्ध् धातुरूपाणि - विधिलिङ् लकारः

स्पर्धँ सङ्घर्षे - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिस्पर्धेत
अधिस्पर्धेयाताम्
अधिस्पर्धेरन्
मध्यम
अधिस्पर्धेथाः
अधिस्पर्धेयाथाम्
अधिस्पर्धेध्वम्
उत्तम
अधिस्पर्धेय
अधिस्पर्धेवहि
अधिस्पर्धेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिस्पर्ध्येत
अधिस्पर्ध्येयाताम्
अधिस्पर्ध्येरन्
मध्यम
अधिस्पर्ध्येथाः
अधिस्पर्ध्येयाथाम्
अधिस्पर्ध्येध्वम्
उत्तम
अधिस्पर्ध्येय
अधिस्पर्ध्येवहि
अधिस्पर्ध्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः