निर् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रन्थिषीष्ट / निश्श्रन्थिषीष्ट
निःश्रन्थिषीयास्ताम् / निश्श्रन्थिषीयास्ताम्
निःश्रन्थिषीरन् / निश्श्रन्थिषीरन्
मध्यम
निःश्रन्थिषीष्ठाः / निश्श्रन्थिषीष्ठाः
निःश्रन्थिषीयास्थाम् / निश्श्रन्थिषीयास्थाम्
निःश्रन्थिषीध्वम् / निश्श्रन्थिषीध्वम्
उत्तम
निःश्रन्थिषीय / निश्श्रन्थिषीय
निःश्रन्थिषीवहि / निश्श्रन्थिषीवहि
निःश्रन्थिषीमहि / निश्श्रन्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्रन्थिषीष्ट / निश्श्रन्थिषीष्ट
निःश्रन्थिषीयास्ताम् / निश्श्रन्थिषीयास्ताम्
निःश्रन्थिषीरन् / निश्श्रन्थिषीरन्
मध्यम
निःश्रन्थिषीष्ठाः / निश्श्रन्थिषीष्ठाः
निःश्रन्थिषीयास्थाम् / निश्श्रन्थिषीयास्थाम्
निःश्रन्थिषीध्वम् / निश्श्रन्थिषीध्वम्
उत्तम
निःश्रन्थिषीय / निश्श्रन्थिषीय
निःश्रन्थिषीवहि / निश्श्रन्थिषीवहि
निःश्रन्थिषीमहि / निश्श्रन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः