आङ् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आश्रन्थिषीष्ट
आश्रन्थिषीयास्ताम्
आश्रन्थिषीरन्
मध्यम
आश्रन्थिषीष्ठाः
आश्रन्थिषीयास्थाम्
आश्रन्थिषीध्वम्
उत्तम
आश्रन्थिषीय
आश्रन्थिषीवहि
आश्रन्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आश्रन्थिषीष्ट
आश्रन्थिषीयास्ताम्
आश्रन्थिषीरन्
मध्यम
आश्रन्थिषीष्ठाः
आश्रन्थिषीयास्थाम्
आश्रन्थिषीध्वम्
उत्तम
आश्रन्थिषीय
आश्रन्थिषीवहि
आश्रन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः