उत् + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्रन्थिषीष्ट / उच्श्रन्थिषीष्ट
उच्छ्रन्थिषीयास्ताम् / उच्श्रन्थिषीयास्ताम्
उच्छ्रन्थिषीरन् / उच्श्रन्थिषीरन्
मध्यम
उच्छ्रन्थिषीष्ठाः / उच्श्रन्थिषीष्ठाः
उच्छ्रन्थिषीयास्थाम् / उच्श्रन्थिषीयास्थाम्
उच्छ्रन्थिषीध्वम् / उच्श्रन्थिषीध्वम्
उत्तम
उच्छ्रन्थिषीय / उच्श्रन्थिषीय
उच्छ्रन्थिषीवहि / उच्श्रन्थिषीवहि
उच्छ्रन्थिषीमहि / उच्श्रन्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्रन्थिषीष्ट / उच्श्रन्थिषीष्ट
उच्छ्रन्थिषीयास्ताम् / उच्श्रन्थिषीयास्ताम्
उच्छ्रन्थिषीरन् / उच्श्रन्थिषीरन्
मध्यम
उच्छ्रन्थिषीष्ठाः / उच्श्रन्थिषीष्ठाः
उच्छ्रन्थिषीयास्थाम् / उच्श्रन्थिषीयास्थाम्
उच्छ्रन्थिषीध्वम् / उच्श्रन्थिषीध्वम्
उत्तम
उच्छ्रन्थिषीय / उच्श्रन्थिषीय
उच्छ्रन्थिषीवहि / उच्श्रन्थिषीवहि
उच्छ्रन्थिषीमहि / उच्श्रन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः