अधि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्रन्थिषीष्ट
अधिश्रन्थिषीयास्ताम्
अधिश्रन्थिषीरन्
मध्यम
अधिश्रन्थिषीष्ठाः
अधिश्रन्थिषीयास्थाम्
अधिश्रन्थिषीध्वम्
उत्तम
अधिश्रन्थिषीय
अधिश्रन्थिषीवहि
अधिश्रन्थिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अधिश्रन्थिषीष्ट
अधिश्रन्थिषीयास्ताम्
अधिश्रन्थिषीरन्
मध्यम
अधिश्रन्थिषीष्ठाः
अधिश्रन्थिषीयास्थाम्
अधिश्रन्थिषीध्वम्
उत्तम
अधिश्रन्थिषीय
अधिश्रन्थिषीवहि
अधिश्रन्थिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः