दुर् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसचेत / दुस्सचेत
दुःसचेयाताम् / दुस्सचेयाताम्
दुःसचेरन् / दुस्सचेरन्
मध्यम
दुःसचेथाः / दुस्सचेथाः
दुःसचेयाथाम् / दुस्सचेयाथाम्
दुःसचेध्वम् / दुस्सचेध्वम्
उत्तम
दुःसचेय / दुस्सचेय
दुःसचेवहि / दुस्सचेवहि
दुःसचेमहि / दुस्सचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुःसच्येत / दुस्सच्येत
दुःसच्येयाताम् / दुस्सच्येयाताम्
दुःसच्येरन् / दुस्सच्येरन्
मध्यम
दुःसच्येथाः / दुस्सच्येथाः
दुःसच्येयाथाम् / दुस्सच्येयाथाम्
दुःसच्येध्वम् / दुस्सच्येध्वम्
उत्तम
दुःसच्येय / दुस्सच्येय
दुःसच्येवहि / दुस्सच्येवहि
दुःसच्येमहि / दुस्सच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः