अव + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसचेत
अवसचेयाताम्
अवसचेरन्
मध्यम
अवसचेथाः
अवसचेयाथाम्
अवसचेध्वम्
उत्तम
अवसचेय
अवसचेवहि
अवसचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवसच्येत
अवसच्येयाताम्
अवसच्येरन्
मध्यम
अवसच्येथाः
अवसच्येयाथाम्
अवसच्येध्वम्
उत्तम
अवसच्येय
अवसच्येवहि
अवसच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः