उप + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपसचेत
उपसचेयाताम्
उपसचेरन्
मध्यम
उपसचेथाः
उपसचेयाथाम्
उपसचेध्वम्
उत्तम
उपसचेय
उपसचेवहि
उपसचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपसच्येत
उपसच्येयाताम्
उपसच्येरन्
मध्यम
उपसच्येथाः
उपसच्येयाथाम्
उपसच्येध्वम्
उत्तम
उपसच्येय
उपसच्येवहि
उपसच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः