आङ् + सच् धातुरूपाणि - षचँ समवाये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आसचेत
आसचेयाताम्
आसचेरन्
मध्यम
आसचेथाः
आसचेयाथाम्
आसचेध्वम्
उत्तम
आसचेय
आसचेवहि
आसचेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आसच्येत
आसच्येयाताम्
आसच्येरन्
मध्यम
आसच्येथाः
आसच्येयाथाम्
आसच्येध्वम्
उत्तम
आसच्येय
आसच्येवहि
आसच्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः