दुर् + मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमन्दत
दुरमन्देताम्
दुरमन्दन्त
मध्यम
दुरमन्दथाः
दुरमन्देथाम्
दुरमन्दध्वम्
उत्तम
दुरमन्दे
दुरमन्दावहि
दुरमन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरमन्द्यत
दुरमन्द्येताम्
दुरमन्द्यन्त
मध्यम
दुरमन्द्यथाः
दुरमन्द्येथाम्
दुरमन्द्यध्वम्
उत्तम
दुरमन्द्ये
दुरमन्द्यावहि
दुरमन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः