उत् + मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमन्दत
उदमन्देताम्
उदमन्दन्त
मध्यम
उदमन्दथाः
उदमन्देथाम्
उदमन्दध्वम्
उत्तम
उदमन्दे
उदमन्दावहि
उदमन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदमन्द्यत
उदमन्द्येताम्
उदमन्द्यन्त
मध्यम
उदमन्द्यथाः
उदमन्द्येथाम्
उदमन्द्यध्वम्
उत्तम
उदमन्द्ये
उदमन्द्यावहि
उदमन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः