अधि + मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यमन्दत
अध्यमन्देताम्
अध्यमन्दन्त
मध्यम
अध्यमन्दथाः
अध्यमन्देथाम्
अध्यमन्दध्वम्
उत्तम
अध्यमन्दे
अध्यमन्दावहि
अध्यमन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यमन्द्यत
अध्यमन्द्येताम्
अध्यमन्द्यन्त
मध्यम
अध्यमन्द्यथाः
अध्यमन्द्येथाम्
अध्यमन्द्यध्वम्
उत्तम
अध्यमन्द्ये
अध्यमन्द्यावहि
अध्यमन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः