आङ् + मन्द् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमन्दत
आमन्देताम्
आमन्दन्त
मध्यम
आमन्दथाः
आमन्देथाम्
आमन्दध्वम्
उत्तम
आमन्दे
आमन्दावहि
आमन्दामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमन्द्यत
आमन्द्येताम्
आमन्द्यन्त
मध्यम
आमन्द्यथाः
आमन्द्येथाम्
आमन्द्यध्वम्
उत्तम
आमन्द्ये
आमन्द्यावहि
आमन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः