त्रख् + यङ् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवतुः / तात्रखांबभूवतुः / तात्रखामासतुः
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूवुः / तात्रखांबभूवुः / तात्रखामासुः
मध्यम
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविथ / तात्रखांबभूविथ / तात्रखामासिथ
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवथुः / तात्रखांबभूवथुः / तात्रखामासथुः
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
उत्तम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूव / तात्रखांबभूव / तात्रखामास
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविव / तात्रखांबभूविव / तात्रखामासिव
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविम / तात्रखांबभूविम / तात्रखामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चक्राते / तात्रखांचक्राते / तात्रखाम्बभूवाते / तात्रखांबभूवाते / तात्रखामासाते
तात्रखाञ्चक्रिरे / तात्रखांचक्रिरे / तात्रखाम्बभूविरे / तात्रखांबभूविरे / तात्रखामासिरे
मध्यम
तात्रखाञ्चकृषे / तात्रखांचकृषे / तात्रखाम्बभूविषे / तात्रखांबभूविषे / तात्रखामासिषे
तात्रखाञ्चक्राथे / तात्रखांचक्राथे / तात्रखाम्बभूवाथे / तात्रखांबभूवाथे / तात्रखामासाथे
तात्रखाञ्चकृढ्वे / तात्रखांचकृढ्वे / तात्रखाम्बभूविध्वे / तात्रखांबभूविध्वे / तात्रखाम्बभूविढ्वे / तात्रखांबभूविढ्वे / तात्रखामासिध्वे
उत्तम
तात्रखाञ्चक्रे / तात्रखांचक्रे / तात्रखाम्बभूवे / तात्रखांबभूवे / तात्रखामाहे
तात्रखाञ्चकृवहे / तात्रखांचकृवहे / तात्रखाम्बभूविवहे / तात्रखांबभूविवहे / तात्रखामासिवहे
तात्रखाञ्चकृमहे / तात्रखांचकृमहे / तात्रखाम्बभूविमहे / तात्रखांबभूविमहे / तात्रखामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः