त्रख् + णिच्+सन् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
तित्राखयिषाञ्चकार / तित्राखयिषांचकार / तित्राखयिषाम्बभूव / तित्राखयिषांबभूव / तित्राखयिषामास
तित्राखयिषाञ्चक्रतुः / तित्राखयिषांचक्रतुः / तित्राखयिषाम्बभूवतुः / तित्राखयिषांबभूवतुः / तित्राखयिषामासतुः
तित्राखयिषाञ्चक्रुः / तित्राखयिषांचक्रुः / तित्राखयिषाम्बभूवुः / तित्राखयिषांबभूवुः / तित्राखयिषामासुः
मध्यम
तित्राखयिषाञ्चकर्थ / तित्राखयिषांचकर्थ / तित्राखयिषाम्बभूविथ / तित्राखयिषांबभूविथ / तित्राखयिषामासिथ
तित्राखयिषाञ्चक्रथुः / तित्राखयिषांचक्रथुः / तित्राखयिषाम्बभूवथुः / तित्राखयिषांबभूवथुः / तित्राखयिषामासथुः
तित्राखयिषाञ्चक्र / तित्राखयिषांचक्र / तित्राखयिषाम्बभूव / तित्राखयिषांबभूव / तित्राखयिषामास
उत्तम
तित्राखयिषाञ्चकर / तित्राखयिषांचकर / तित्राखयिषाञ्चकार / तित्राखयिषांचकार / तित्राखयिषाम्बभूव / तित्राखयिषांबभूव / तित्राखयिषामास
तित्राखयिषाञ्चकृव / तित्राखयिषांचकृव / तित्राखयिषाम्बभूविव / तित्राखयिषांबभूविव / तित्राखयिषामासिव
तित्राखयिषाञ्चकृम / तित्राखयिषांचकृम / तित्राखयिषाम्बभूविम / तित्राखयिषांबभूविम / तित्राखयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्राखयिषाञ्चक्रे / तित्राखयिषांचक्रे / तित्राखयिषाम्बभूव / तित्राखयिषांबभूव / तित्राखयिषामास
तित्राखयिषाञ्चक्राते / तित्राखयिषांचक्राते / तित्राखयिषाम्बभूवतुः / तित्राखयिषांबभूवतुः / तित्राखयिषामासतुः
तित्राखयिषाञ्चक्रिरे / तित्राखयिषांचक्रिरे / तित्राखयिषाम्बभूवुः / तित्राखयिषांबभूवुः / तित्राखयिषामासुः
मध्यम
तित्राखयिषाञ्चकृषे / तित्राखयिषांचकृषे / तित्राखयिषाम्बभूविथ / तित्राखयिषांबभूविथ / तित्राखयिषामासिथ
तित्राखयिषाञ्चक्राथे / तित्राखयिषांचक्राथे / तित्राखयिषाम्बभूवथुः / तित्राखयिषांबभूवथुः / तित्राखयिषामासथुः
तित्राखयिषाञ्चकृढ्वे / तित्राखयिषांचकृढ्वे / तित्राखयिषाम्बभूव / तित्राखयिषांबभूव / तित्राखयिषामास
उत्तम
तित्राखयिषाञ्चक्रे / तित्राखयिषांचक्रे / तित्राखयिषाम्बभूव / तित्राखयिषांबभूव / तित्राखयिषामास
तित्राखयिषाञ्चकृवहे / तित्राखयिषांचकृवहे / तित्राखयिषाम्बभूविव / तित्राखयिषांबभूविव / तित्राखयिषामासिव
तित्राखयिषाञ्चकृमहे / तित्राखयिषांचकृमहे / तित्राखयिषाम्बभूविम / तित्राखयिषांबभूविम / तित्राखयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
तित्राखयिषाञ्चक्रे / तित्राखयिषांचक्रे / तित्राखयिषाम्बभूवे / तित्राखयिषांबभूवे / तित्राखयिषामाहे
तित्राखयिषाञ्चक्राते / तित्राखयिषांचक्राते / तित्राखयिषाम्बभूवाते / तित्राखयिषांबभूवाते / तित्राखयिषामासाते
तित्राखयिषाञ्चक्रिरे / तित्राखयिषांचक्रिरे / तित्राखयिषाम्बभूविरे / तित्राखयिषांबभूविरे / तित्राखयिषामासिरे
मध्यम
तित्राखयिषाञ्चकृषे / तित्राखयिषांचकृषे / तित्राखयिषाम्बभूविषे / तित्राखयिषांबभूविषे / तित्राखयिषामासिषे
तित्राखयिषाञ्चक्राथे / तित्राखयिषांचक्राथे / तित्राखयिषाम्बभूवाथे / तित्राखयिषांबभूवाथे / तित्राखयिषामासाथे
तित्राखयिषाञ्चकृढ्वे / तित्राखयिषांचकृढ्वे / तित्राखयिषाम्बभूविध्वे / तित्राखयिषांबभूविध्वे / तित्राखयिषाम्बभूविढ्वे / तित्राखयिषांबभूविढ्वे / तित्राखयिषामासिध्वे
उत्तम
तित्राखयिषाञ्चक्रे / तित्राखयिषांचक्रे / तित्राखयिषाम्बभूवे / तित्राखयिषांबभूवे / तित्राखयिषामाहे
तित्राखयिषाञ्चकृवहे / तित्राखयिषांचकृवहे / तित्राखयिषाम्बभूविवहे / तित्राखयिषांबभूविवहे / तित्राखयिषामासिवहे
तित्राखयिषाञ्चकृमहे / तित्राखयिषांचकृमहे / तित्राखयिषाम्बभूविमहे / तित्राखयिषांबभूविमहे / तित्राखयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः