त्रख् + णिच् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
त्राखयाञ्चकार / त्राखयांचकार / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्रतुः / त्राखयांचक्रतुः / त्राखयाम्बभूवतुः / त्राखयांबभूवतुः / त्राखयामासतुः
त्राखयाञ्चक्रुः / त्राखयांचक्रुः / त्राखयाम्बभूवुः / त्राखयांबभूवुः / त्राखयामासुः
मध्यम
त्राखयाञ्चकर्थ / त्राखयांचकर्थ / त्राखयाम्बभूविथ / त्राखयांबभूविथ / त्राखयामासिथ
त्राखयाञ्चक्रथुः / त्राखयांचक्रथुः / त्राखयाम्बभूवथुः / त्राखयांबभूवथुः / त्राखयामासथुः
त्राखयाञ्चक्र / त्राखयांचक्र / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
उत्तम
त्राखयाञ्चकर / त्राखयांचकर / त्राखयाञ्चकार / त्राखयांचकार / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चकृव / त्राखयांचकृव / त्राखयाम्बभूविव / त्राखयांबभूविव / त्राखयामासिव
त्राखयाञ्चकृम / त्राखयांचकृम / त्राखयाम्बभूविम / त्राखयांबभूविम / त्राखयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चक्राते / त्राखयांचक्राते / त्राखयाम्बभूवतुः / त्राखयांबभूवतुः / त्राखयामासतुः
त्राखयाञ्चक्रिरे / त्राखयांचक्रिरे / त्राखयाम्बभूवुः / त्राखयांबभूवुः / त्राखयामासुः
मध्यम
त्राखयाञ्चकृषे / त्राखयांचकृषे / त्राखयाम्बभूविथ / त्राखयांबभूविथ / त्राखयामासिथ
त्राखयाञ्चक्राथे / त्राखयांचक्राथे / त्राखयाम्बभूवथुः / त्राखयांबभूवथुः / त्राखयामासथुः
त्राखयाञ्चकृढ्वे / त्राखयांचकृढ्वे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
उत्तम
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूव / त्राखयांबभूव / त्राखयामास
त्राखयाञ्चकृवहे / त्राखयांचकृवहे / त्राखयाम्बभूविव / त्राखयांबभूविव / त्राखयामासिव
त्राखयाञ्चकृमहे / त्राखयांचकृमहे / त्राखयाम्बभूविम / त्राखयांबभूविम / त्राखयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूवे / त्राखयांबभूवे / त्राखयामाहे
त्राखयाञ्चक्राते / त्राखयांचक्राते / त्राखयाम्बभूवाते / त्राखयांबभूवाते / त्राखयामासाते
त्राखयाञ्चक्रिरे / त्राखयांचक्रिरे / त्राखयाम्बभूविरे / त्राखयांबभूविरे / त्राखयामासिरे
मध्यम
त्राखयाञ्चकृषे / त्राखयांचकृषे / त्राखयाम्बभूविषे / त्राखयांबभूविषे / त्राखयामासिषे
त्राखयाञ्चक्राथे / त्राखयांचक्राथे / त्राखयाम्बभूवाथे / त्राखयांबभूवाथे / त्राखयामासाथे
त्राखयाञ्चकृढ्वे / त्राखयांचकृढ्वे / त्राखयाम्बभूविध्वे / त्राखयांबभूविध्वे / त्राखयाम्बभूविढ्वे / त्राखयांबभूविढ्वे / त्राखयामासिध्वे
उत्तम
त्राखयाञ्चक्रे / त्राखयांचक्रे / त्राखयाम्बभूवे / त्राखयांबभूवे / त्राखयामाहे
त्राखयाञ्चकृवहे / त्राखयांचकृवहे / त्राखयाम्बभूविवहे / त्राखयांबभूविवहे / त्राखयामासिवहे
त्राखयाञ्चकृमहे / त्राखयांचकृमहे / त्राखयाम्बभूविमहे / त्राखयांबभूविमहे / त्राखयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः