खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लृट् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
खूर्दिष्यते
खूर्दिष्येते
खूर्दिष्यन्ते
मध्यम
खूर्दिष्यसे
खूर्दिष्येथे
खूर्दिष्यध्वे
उत्तम
खूर्दिष्ये
खूर्दिष्यावहे
खूर्दिष्यामहे
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
खूर्दिष्यते
खूर्दिष्येते
खूर्दिष्यन्ते
मध्यम
खूर्दिष्यसे
खूर्दिष्येथे
खूर्दिष्यध्वे
उत्तम
खूर्दिष्ये
खूर्दिष्यावहे
खूर्दिष्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः