अपि + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिखूर्दिष्यते
अपिखूर्दिष्येते
अपिखूर्दिष्यन्ते
मध्यम
अपिखूर्दिष्यसे
अपिखूर्दिष्येथे
अपिखूर्दिष्यध्वे
उत्तम
अपिखूर्दिष्ये
अपिखूर्दिष्यावहे
अपिखूर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपिखूर्दिष्यते
अपिखूर्दिष्येते
अपिखूर्दिष्यन्ते
मध्यम
अपिखूर्दिष्यसे
अपिखूर्दिष्येथे
अपिखूर्दिष्यध्वे
उत्तम
अपिखूर्दिष्ये
अपिखूर्दिष्यावहे
अपिखूर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः