सम् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खूर्दिष्यते / संखूर्दिष्यते
सङ्खूर्दिष्येते / संखूर्दिष्येते
सङ्खूर्दिष्यन्ते / संखूर्दिष्यन्ते
मध्यम
सङ्खूर्दिष्यसे / संखूर्दिष्यसे
सङ्खूर्दिष्येथे / संखूर्दिष्येथे
सङ्खूर्दिष्यध्वे / संखूर्दिष्यध्वे
उत्तम
सङ्खूर्दिष्ये / संखूर्दिष्ये
सङ्खूर्दिष्यावहे / संखूर्दिष्यावहे
सङ्खूर्दिष्यामहे / संखूर्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्खूर्दिष्यते / संखूर्दिष्यते
सङ्खूर्दिष्येते / संखूर्दिष्येते
सङ्खूर्दिष्यन्ते / संखूर्दिष्यन्ते
मध्यम
सङ्खूर्दिष्यसे / संखूर्दिष्यसे
सङ्खूर्दिष्येथे / संखूर्दिष्येथे
सङ्खूर्दिष्यध्वे / संखूर्दिष्यध्वे
उत्तम
सङ्खूर्दिष्ये / संखूर्दिष्ये
सङ्खूर्दिष्यावहे / संखूर्दिष्यावहे
सङ्खूर्दिष्यामहे / संखूर्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः