संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

खूर्दिष्यति - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
खूर्दिष्यामः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
खूर्दिष्यथः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
खूर्दिष्यथः - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
खूर्दिष्यति - खूर्द् - खुर्दँ क्रीडायामेव भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्