कर्द् + यङ्लुक् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चाकर्दाञ्चकार / चाकर्दांचकार / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चक्रतुः / चाकर्दांचक्रतुः / चाकर्दाम्बभूवतुः / चाकर्दांबभूवतुः / चाकर्दामासतुः
चाकर्दाञ्चक्रुः / चाकर्दांचक्रुः / चाकर्दाम्बभूवुः / चाकर्दांबभूवुः / चाकर्दामासुः
मध्यम
चाकर्दाञ्चकर्थ / चाकर्दांचकर्थ / चाकर्दाम्बभूविथ / चाकर्दांबभूविथ / चाकर्दामासिथ
चाकर्दाञ्चक्रथुः / चाकर्दांचक्रथुः / चाकर्दाम्बभूवथुः / चाकर्दांबभूवथुः / चाकर्दामासथुः
चाकर्दाञ्चक्र / चाकर्दांचक्र / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
उत्तम
चाकर्दाञ्चकर / चाकर्दांचकर / चाकर्दाञ्चकार / चाकर्दांचकार / चाकर्दाम्बभूव / चाकर्दांबभूव / चाकर्दामास
चाकर्दाञ्चकृव / चाकर्दांचकृव / चाकर्दाम्बभूविव / चाकर्दांबभूविव / चाकर्दामासिव
चाकर्दाञ्चकृम / चाकर्दांचकृम / चाकर्दाम्बभूविम / चाकर्दांबभूविम / चाकर्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
चाकर्दाञ्चक्राते / चाकर्दांचक्राते / चाकर्दाम्बभूवाते / चाकर्दांबभूवाते / चाकर्दामासाते
चाकर्दाञ्चक्रिरे / चाकर्दांचक्रिरे / चाकर्दाम्बभूविरे / चाकर्दांबभूविरे / चाकर्दामासिरे
मध्यम
चाकर्दाञ्चकृषे / चाकर्दांचकृषे / चाकर्दाम्बभूविषे / चाकर्दांबभूविषे / चाकर्दामासिषे
चाकर्दाञ्चक्राथे / चाकर्दांचक्राथे / चाकर्दाम्बभूवाथे / चाकर्दांबभूवाथे / चाकर्दामासाथे
चाकर्दाञ्चकृढ्वे / चाकर्दांचकृढ्वे / चाकर्दाम्बभूविध्वे / चाकर्दांबभूविध्वे / चाकर्दाम्बभूविढ्वे / चाकर्दांबभूविढ्वे / चाकर्दामासिध्वे
उत्तम
चाकर्दाञ्चक्रे / चाकर्दांचक्रे / चाकर्दाम्बभूवे / चाकर्दांबभूवे / चाकर्दामाहे
चाकर्दाञ्चकृवहे / चाकर्दांचकृवहे / चाकर्दाम्बभूविवहे / चाकर्दांबभूविवहे / चाकर्दामासिवहे
चाकर्दाञ्चकृमहे / चाकर्दांचकृमहे / चाकर्दाम्बभूविमहे / चाकर्दांबभूविमहे / चाकर्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः