कर्द् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चकर्द
चकर्दतुः
चकर्दुः
मध्यम
चकर्दिथ
चकर्दथुः
चकर्द
उत्तम
चकर्द
चकर्दिव
चकर्दिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चकर्दे
चकर्दाते
चकर्दिरे
मध्यम
चकर्दिषे
चकर्दाथे
चकर्दिध्वे
उत्तम
चकर्दे
चकर्दिवहे
चकर्दिमहे
 


सनादि प्रत्ययाः

उपसर्गाः