कर्द् + णिच् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
कर्दयाञ्चकार / कर्दयांचकार / कर्दयाम्बभूव / कर्दयांबभूव / कर्दयामास
कर्दयाञ्चक्रतुः / कर्दयांचक्रतुः / कर्दयाम्बभूवतुः / कर्दयांबभूवतुः / कर्दयामासतुः
कर्दयाञ्चक्रुः / कर्दयांचक्रुः / कर्दयाम्बभूवुः / कर्दयांबभूवुः / कर्दयामासुः
मध्यम
कर्दयाञ्चकर्थ / कर्दयांचकर्थ / कर्दयाम्बभूविथ / कर्दयांबभूविथ / कर्दयामासिथ
कर्दयाञ्चक्रथुः / कर्दयांचक्रथुः / कर्दयाम्बभूवथुः / कर्दयांबभूवथुः / कर्दयामासथुः
कर्दयाञ्चक्र / कर्दयांचक्र / कर्दयाम्बभूव / कर्दयांबभूव / कर्दयामास
उत्तम
कर्दयाञ्चकर / कर्दयांचकर / कर्दयाञ्चकार / कर्दयांचकार / कर्दयाम्बभूव / कर्दयांबभूव / कर्दयामास
कर्दयाञ्चकृव / कर्दयांचकृव / कर्दयाम्बभूविव / कर्दयांबभूविव / कर्दयामासिव
कर्दयाञ्चकृम / कर्दयांचकृम / कर्दयाम्बभूविम / कर्दयांबभूविम / कर्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्दयाञ्चक्रे / कर्दयांचक्रे / कर्दयाम्बभूव / कर्दयांबभूव / कर्दयामास
कर्दयाञ्चक्राते / कर्दयांचक्राते / कर्दयाम्बभूवतुः / कर्दयांबभूवतुः / कर्दयामासतुः
कर्दयाञ्चक्रिरे / कर्दयांचक्रिरे / कर्दयाम्बभूवुः / कर्दयांबभूवुः / कर्दयामासुः
मध्यम
कर्दयाञ्चकृषे / कर्दयांचकृषे / कर्दयाम्बभूविथ / कर्दयांबभूविथ / कर्दयामासिथ
कर्दयाञ्चक्राथे / कर्दयांचक्राथे / कर्दयाम्बभूवथुः / कर्दयांबभूवथुः / कर्दयामासथुः
कर्दयाञ्चकृढ्वे / कर्दयांचकृढ्वे / कर्दयाम्बभूव / कर्दयांबभूव / कर्दयामास
उत्तम
कर्दयाञ्चक्रे / कर्दयांचक्रे / कर्दयाम्बभूव / कर्दयांबभूव / कर्दयामास
कर्दयाञ्चकृवहे / कर्दयांचकृवहे / कर्दयाम्बभूविव / कर्दयांबभूविव / कर्दयामासिव
कर्दयाञ्चकृमहे / कर्दयांचकृमहे / कर्दयाम्बभूविम / कर्दयांबभूविम / कर्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
कर्दयाञ्चक्रे / कर्दयांचक्रे / कर्दयाम्बभूवे / कर्दयांबभूवे / कर्दयामाहे
कर्दयाञ्चक्राते / कर्दयांचक्राते / कर्दयाम्बभूवाते / कर्दयांबभूवाते / कर्दयामासाते
कर्दयाञ्चक्रिरे / कर्दयांचक्रिरे / कर्दयाम्बभूविरे / कर्दयांबभूविरे / कर्दयामासिरे
मध्यम
कर्दयाञ्चकृषे / कर्दयांचकृषे / कर्दयाम्बभूविषे / कर्दयांबभूविषे / कर्दयामासिषे
कर्दयाञ्चक्राथे / कर्दयांचक्राथे / कर्दयाम्बभूवाथे / कर्दयांबभूवाथे / कर्दयामासाथे
कर्दयाञ्चकृढ्वे / कर्दयांचकृढ्वे / कर्दयाम्बभूविध्वे / कर्दयांबभूविध्वे / कर्दयाम्बभूविढ्वे / कर्दयांबभूविढ्वे / कर्दयामासिध्वे
उत्तम
कर्दयाञ्चक्रे / कर्दयांचक्रे / कर्दयाम्बभूवे / कर्दयांबभूवे / कर्दयामाहे
कर्दयाञ्चकृवहे / कर्दयांचकृवहे / कर्दयाम्बभूविवहे / कर्दयांबभूविवहे / कर्दयामासिवहे
कर्दयाञ्चकृमहे / कर्दयांचकृमहे / कर्दयाम्बभूविमहे / कर्दयांबभूविमहे / कर्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः