कर्द् + णिच्+सन् धातुरूपाणि - कर्दँ कुत्सिते शब्दे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चकार / चिकर्दयिषांचकार / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चक्रतुः / चिकर्दयिषांचक्रतुः / चिकर्दयिषाम्बभूवतुः / चिकर्दयिषांबभूवतुः / चिकर्दयिषामासतुः
चिकर्दयिषाञ्चक्रुः / चिकर्दयिषांचक्रुः / चिकर्दयिषाम्बभूवुः / चिकर्दयिषांबभूवुः / चिकर्दयिषामासुः
मध्यम
चिकर्दयिषाञ्चकर्थ / चिकर्दयिषांचकर्थ / चिकर्दयिषाम्बभूविथ / चिकर्दयिषांबभूविथ / चिकर्दयिषामासिथ
चिकर्दयिषाञ्चक्रथुः / चिकर्दयिषांचक्रथुः / चिकर्दयिषाम्बभूवथुः / चिकर्दयिषांबभूवथुः / चिकर्दयिषामासथुः
चिकर्दयिषाञ्चक्र / चिकर्दयिषांचक्र / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
उत्तम
चिकर्दयिषाञ्चकर / चिकर्दयिषांचकर / चिकर्दयिषाञ्चकार / चिकर्दयिषांचकार / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चकृव / चिकर्दयिषांचकृव / चिकर्दयिषाम्बभूविव / चिकर्दयिषांबभूविव / चिकर्दयिषामासिव
चिकर्दयिषाञ्चकृम / चिकर्दयिषांचकृम / चिकर्दयिषाम्बभूविम / चिकर्दयिषांबभूविम / चिकर्दयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चक्राते / चिकर्दयिषांचक्राते / चिकर्दयिषाम्बभूवतुः / चिकर्दयिषांबभूवतुः / चिकर्दयिषामासतुः
चिकर्दयिषाञ्चक्रिरे / चिकर्दयिषांचक्रिरे / चिकर्दयिषाम्बभूवुः / चिकर्दयिषांबभूवुः / चिकर्दयिषामासुः
मध्यम
चिकर्दयिषाञ्चकृषे / चिकर्दयिषांचकृषे / चिकर्दयिषाम्बभूविथ / चिकर्दयिषांबभूविथ / चिकर्दयिषामासिथ
चिकर्दयिषाञ्चक्राथे / चिकर्दयिषांचक्राथे / चिकर्दयिषाम्बभूवथुः / चिकर्दयिषांबभूवथुः / चिकर्दयिषामासथुः
चिकर्दयिषाञ्चकृढ्वे / चिकर्दयिषांचकृढ्वे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
उत्तम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूव / चिकर्दयिषांबभूव / चिकर्दयिषामास
चिकर्दयिषाञ्चकृवहे / चिकर्दयिषांचकृवहे / चिकर्दयिषाम्बभूविव / चिकर्दयिषांबभूविव / चिकर्दयिषामासिव
चिकर्दयिषाञ्चकृमहे / चिकर्दयिषांचकृमहे / चिकर्दयिषाम्बभूविम / चिकर्दयिषांबभूविम / चिकर्दयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूवे / चिकर्दयिषांबभूवे / चिकर्दयिषामाहे
चिकर्दयिषाञ्चक्राते / चिकर्दयिषांचक्राते / चिकर्दयिषाम्बभूवाते / चिकर्दयिषांबभूवाते / चिकर्दयिषामासाते
चिकर्दयिषाञ्चक्रिरे / चिकर्दयिषांचक्रिरे / चिकर्दयिषाम्बभूविरे / चिकर्दयिषांबभूविरे / चिकर्दयिषामासिरे
मध्यम
चिकर्दयिषाञ्चकृषे / चिकर्दयिषांचकृषे / चिकर्दयिषाम्बभूविषे / चिकर्दयिषांबभूविषे / चिकर्दयिषामासिषे
चिकर्दयिषाञ्चक्राथे / चिकर्दयिषांचक्राथे / चिकर्दयिषाम्बभूवाथे / चिकर्दयिषांबभूवाथे / चिकर्दयिषामासाथे
चिकर्दयिषाञ्चकृढ्वे / चिकर्दयिषांचकृढ्वे / चिकर्दयिषाम्बभूविध्वे / चिकर्दयिषांबभूविध्वे / चिकर्दयिषाम्बभूविढ्वे / चिकर्दयिषांबभूविढ्वे / चिकर्दयिषामासिध्वे
उत्तम
चिकर्दयिषाञ्चक्रे / चिकर्दयिषांचक्रे / चिकर्दयिषाम्बभूवे / चिकर्दयिषांबभूवे / चिकर्दयिषामाहे
चिकर्दयिषाञ्चकृवहे / चिकर्दयिषांचकृवहे / चिकर्दयिषाम्बभूविवहे / चिकर्दयिषांबभूविवहे / चिकर्दयिषामासिवहे
चिकर्दयिषाञ्चकृमहे / चिकर्दयिषांचकृमहे / चिकर्दयिषाम्बभूविमहे / चिकर्दयिषांबभूविमहे / चिकर्दयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः