उत् + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदर्जिष्यते
उदर्जिष्येते
उदर्जिष्यन्ते
मध्यम
उदर्जिष्यसे
उदर्जिष्येथे
उदर्जिष्यध्वे
उत्तम
उदर्जिष्ये
उदर्जिष्यावहे
उदर्जिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उदर्जिष्यते
उदर्जिष्येते
उदर्जिष्यन्ते
मध्यम
उदर्जिष्यसे
उदर्जिष्येथे
उदर्जिष्यध्वे
उत्तम
उदर्जिष्ये
उदर्जिष्यावहे
उदर्जिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः