अति + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यर्जिष्यते
अत्यर्जिष्येते
अत्यर्जिष्यन्ते
मध्यम
अत्यर्जिष्यसे
अत्यर्जिष्येथे
अत्यर्जिष्यध्वे
उत्तम
अत्यर्जिष्ये
अत्यर्जिष्यावहे
अत्यर्जिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यर्जिष्यते
अत्यर्जिष्येते
अत्यर्जिष्यन्ते
मध्यम
अत्यर्जिष्यसे
अत्यर्जिष्येथे
अत्यर्जिष्यध्वे
उत्तम
अत्यर्जिष्ये
अत्यर्जिष्यावहे
अत्यर्जिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः