अभि + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यर्जिष्यते
अभ्यर्जिष्येते
अभ्यर्जिष्यन्ते
मध्यम
अभ्यर्जिष्यसे
अभ्यर्जिष्येथे
अभ्यर्जिष्यध्वे
उत्तम
अभ्यर्जिष्ये
अभ्यर्जिष्यावहे
अभ्यर्जिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यर्जिष्यते
अभ्यर्जिष्येते
अभ्यर्जिष्यन्ते
मध्यम
अभ्यर्जिष्यसे
अभ्यर्जिष्येथे
अभ्यर्जिष्यध्वे
उत्तम
अभ्यर्जिष्ये
अभ्यर्जिष्यावहे
अभ्यर्जिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः