अनु + ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वर्जिष्यते
अन्वर्जिष्येते
अन्वर्जिष्यन्ते
मध्यम
अन्वर्जिष्यसे
अन्वर्जिष्येथे
अन्वर्जिष्यध्वे
उत्तम
अन्वर्जिष्ये
अन्वर्जिष्यावहे
अन्वर्जिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वर्जिष्यते
अन्वर्जिष्येते
अन्वर्जिष्यन्ते
मध्यम
अन्वर्जिष्यसे
अन्वर्जिष्येथे
अन्वर्जिष्यध्वे
उत्तम
अन्वर्जिष्ये
अन्वर्जिष्यावहे
अन्वर्जिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः