अभि + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्किता
अभिश्लङ्कितारौ
अभिश्लङ्कितारः
मध्यम
अभिश्लङ्कितासे
अभिश्लङ्कितासाथे
अभिश्लङ्किताध्वे
उत्तम
अभिश्लङ्किताहे
अभिश्लङ्कितास्वहे
अभिश्लङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्लङ्किता
अभिश्लङ्कितारौ
अभिश्लङ्कितारः
मध्यम
अभिश्लङ्कितासे
अभिश्लङ्कितासाथे
अभिश्लङ्किताध्वे
उत्तम
अभिश्लङ्किताहे
अभिश्लङ्कितास्वहे
अभिश्लङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः