प्र + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्किता
प्रश्लङ्कितारौ
प्रश्लङ्कितारः
मध्यम
प्रश्लङ्कितासे
प्रश्लङ्कितासाथे
प्रश्लङ्किताध्वे
उत्तम
प्रश्लङ्किताहे
प्रश्लङ्कितास्वहे
प्रश्लङ्कितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्लङ्किता
प्रश्लङ्कितारौ
प्रश्लङ्कितारः
मध्यम
प्रश्लङ्कितासे
प्रश्लङ्कितासाथे
प्रश्लङ्किताध्वे
उत्तम
प्रश्लङ्किताहे
प्रश्लङ्कितास्वहे
प्रश्लङ्कितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः