लङ्घ् + सन् - लघिँ - गत्यर्थः लघिँ भोजननिवृत्तावपि भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
लिलङ्घिषते
लिलङ्घिष्यते
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूवे / लिलङ्घिषांबभूवे / लिलङ्घिषामाहे
लिलङ्घिषिता
लिलङ्घिषिता
लिलङ्घिषिष्यते
लिलङ्घिषिष्यते
लिलङ्घिषताम्
लिलङ्घिष्यताम्
अलिलङ्घिषत
अलिलङ्घिष्यत
लिलङ्घिषेत
लिलङ्घिष्येत
लिलङ्घिषिषीष्ट
लिलङ्घिषिषीष्ट
अलिलङ्घिषिष्ट
अलिलङ्घिषि
अलिलङ्घिषिष्यत
अलिलङ्घिषिष्यत
प्रथम  द्विवचनम्
लिलङ्घिषेते
लिलङ्घिष्येते
लिलङ्घिषाञ्चक्राते / लिलङ्घिषांचक्राते / लिलङ्घिषाम्बभूवतुः / लिलङ्घिषांबभूवतुः / लिलङ्घिषामासतुः
लिलङ्घिषाञ्चक्राते / लिलङ्घिषांचक्राते / लिलङ्घिषाम्बभूवाते / लिलङ्घिषांबभूवाते / लिलङ्घिषामासाते
लिलङ्घिषितारौ
लिलङ्घिषितारौ
लिलङ्घिषिष्येते
लिलङ्घिषिष्येते
लिलङ्घिषेताम्
लिलङ्घिष्येताम्
अलिलङ्घिषेताम्
अलिलङ्घिष्येताम्
लिलङ्घिषेयाताम्
लिलङ्घिष्येयाताम्
लिलङ्घिषिषीयास्ताम्
लिलङ्घिषिषीयास्ताम्
अलिलङ्घिषिषाताम्
अलिलङ्घिषिषाताम्
अलिलङ्घिषिष्येताम्
अलिलङ्घिषिष्येताम्
प्रथम  बहुवचनम्
लिलङ्घिषन्ते
लिलङ्घिष्यन्ते
लिलङ्घिषाञ्चक्रिरे / लिलङ्घिषांचक्रिरे / लिलङ्घिषाम्बभूवुः / लिलङ्घिषांबभूवुः / लिलङ्घिषामासुः
लिलङ्घिषाञ्चक्रिरे / लिलङ्घिषांचक्रिरे / लिलङ्घिषाम्बभूविरे / लिलङ्घिषांबभूविरे / लिलङ्घिषामासिरे
लिलङ्घिषितारः
लिलङ्घिषितारः
लिलङ्घिषिष्यन्ते
लिलङ्घिषिष्यन्ते
लिलङ्घिषन्ताम्
लिलङ्घिष्यन्ताम्
अलिलङ्घिषन्त
अलिलङ्घिष्यन्त
लिलङ्घिषेरन्
लिलङ्घिष्येरन्
लिलङ्घिषिषीरन्
लिलङ्घिषिषीरन्
अलिलङ्घिषिषत
अलिलङ्घिषिषत
अलिलङ्घिषिष्यन्त
अलिलङ्घिषिष्यन्त
मध्यम  एकवचनम्
लिलङ्घिषसे
लिलङ्घिष्यसे
लिलङ्घिषाञ्चकृषे / लिलङ्घिषांचकृषे / लिलङ्घिषाम्बभूविथ / लिलङ्घिषांबभूविथ / लिलङ्घिषामासिथ
लिलङ्घिषाञ्चकृषे / लिलङ्घिषांचकृषे / लिलङ्घिषाम्बभूविषे / लिलङ्घिषांबभूविषे / लिलङ्घिषामासिषे
लिलङ्घिषितासे
लिलङ्घिषितासे
लिलङ्घिषिष्यसे
लिलङ्घिषिष्यसे
लिलङ्घिषस्व
लिलङ्घिष्यस्व
अलिलङ्घिषथाः
अलिलङ्घिष्यथाः
लिलङ्घिषेथाः
लिलङ्घिष्येथाः
लिलङ्घिषिषीष्ठाः
लिलङ्घिषिषीष्ठाः
अलिलङ्घिषिष्ठाः
अलिलङ्घिषिष्ठाः
अलिलङ्घिषिष्यथाः
अलिलङ्घिषिष्यथाः
मध्यम  द्विवचनम्
लिलङ्घिषेथे
लिलङ्घिष्येथे
लिलङ्घिषाञ्चक्राथे / लिलङ्घिषांचक्राथे / लिलङ्घिषाम्बभूवथुः / लिलङ्घिषांबभूवथुः / लिलङ्घिषामासथुः
लिलङ्घिषाञ्चक्राथे / लिलङ्घिषांचक्राथे / लिलङ्घिषाम्बभूवाथे / लिलङ्घिषांबभूवाथे / लिलङ्घिषामासाथे
लिलङ्घिषितासाथे
लिलङ्घिषितासाथे
लिलङ्घिषिष्येथे
लिलङ्घिषिष्येथे
लिलङ्घिषेथाम्
लिलङ्घिष्येथाम्
अलिलङ्घिषेथाम्
अलिलङ्घिष्येथाम्
लिलङ्घिषेयाथाम्
लिलङ्घिष्येयाथाम्
लिलङ्घिषिषीयास्थाम्
लिलङ्घिषिषीयास्थाम्
अलिलङ्घिषिषाथाम्
अलिलङ्घिषिषाथाम्
अलिलङ्घिषिष्येथाम्
अलिलङ्घिषिष्येथाम्
मध्यम  बहुवचनम्
लिलङ्घिषध्वे
लिलङ्घिष्यध्वे
लिलङ्घिषाञ्चकृढ्वे / लिलङ्घिषांचकृढ्वे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चकृढ्वे / लिलङ्घिषांचकृढ्वे / लिलङ्घिषाम्बभूविध्वे / लिलङ्घिषांबभूविध्वे / लिलङ्घिषाम्बभूविढ्वे / लिलङ्घिषांबभूविढ्वे / लिलङ्घिषामासिध्वे
लिलङ्घिषिताध्वे
लिलङ्घिषिताध्वे
लिलङ्घिषिष्यध्वे
लिलङ्घिषिष्यध्वे
लिलङ्घिषध्वम्
लिलङ्घिष्यध्वम्
अलिलङ्घिषध्वम्
अलिलङ्घिष्यध्वम्
लिलङ्घिषेध्वम्
लिलङ्घिष्येध्वम्
लिलङ्घिषिषीध्वम्
लिलङ्घिषिषीध्वम्
अलिलङ्घिषिढ्वम्
अलिलङ्घिषिढ्वम्
अलिलङ्घिषिष्यध्वम्
अलिलङ्घिषिष्यध्वम्
उत्तम  एकवचनम्
लिलङ्घिषे
लिलङ्घिष्ये
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूवे / लिलङ्घिषांबभूवे / लिलङ्घिषामाहे
लिलङ्घिषिताहे
लिलङ्घिषिताहे
लिलङ्घिषिष्ये
लिलङ्घिषिष्ये
लिलङ्घिषै
लिलङ्घिष्यै
अलिलङ्घिषे
अलिलङ्घिष्ये
लिलङ्घिषेय
लिलङ्घिष्येय
लिलङ्घिषिषीय
लिलङ्घिषिषीय
अलिलङ्घिषिषि
अलिलङ्घिषिषि
अलिलङ्घिषिष्ये
अलिलङ्घिषिष्ये
उत्तम  द्विवचनम्
लिलङ्घिषावहे
लिलङ्घिष्यावहे
लिलङ्घिषाञ्चकृवहे / लिलङ्घिषांचकृवहे / लिलङ्घिषाम्बभूविव / लिलङ्घिषांबभूविव / लिलङ्घिषामासिव
लिलङ्घिषाञ्चकृवहे / लिलङ्घिषांचकृवहे / लिलङ्घिषाम्बभूविवहे / लिलङ्घिषांबभूविवहे / लिलङ्घिषामासिवहे
लिलङ्घिषितास्वहे
लिलङ्घिषितास्वहे
लिलङ्घिषिष्यावहे
लिलङ्घिषिष्यावहे
लिलङ्घिषावहै
लिलङ्घिष्यावहै
अलिलङ्घिषावहि
अलिलङ्घिष्यावहि
लिलङ्घिषेवहि
लिलङ्घिष्येवहि
लिलङ्घिषिषीवहि
लिलङ्घिषिषीवहि
अलिलङ्घिषिष्वहि
अलिलङ्घिषिष्वहि
अलिलङ्घिषिष्यावहि
अलिलङ्घिषिष्यावहि
उत्तम  बहुवचनम्
लिलङ्घिषामहे
लिलङ्घिष्यामहे
लिलङ्घिषाञ्चकृमहे / लिलङ्घिषांचकृमहे / लिलङ्घिषाम्बभूविम / लिलङ्घिषांबभूविम / लिलङ्घिषामासिम
लिलङ्घिषाञ्चकृमहे / लिलङ्घिषांचकृमहे / लिलङ्घिषाम्बभूविमहे / लिलङ्घिषांबभूविमहे / लिलङ्घिषामासिमहे
लिलङ्घिषितास्महे
लिलङ्घिषितास्महे
लिलङ्घिषिष्यामहे
लिलङ्घिषिष्यामहे
लिलङ्घिषामहै
लिलङ्घिष्यामहै
अलिलङ्घिषामहि
अलिलङ्घिष्यामहि
लिलङ्घिषेमहि
लिलङ्घिष्येमहि
लिलङ्घिषिषीमहि
लिलङ्घिषिषीमहि
अलिलङ्घिषिष्महि
अलिलङ्घिषिष्महि
अलिलङ्घिषिष्यामहि
अलिलङ्घिषिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूवे / लिलङ्घिषांबभूवे / लिलङ्घिषामाहे
प्रथमा  द्विवचनम्
लिलङ्घिषाञ्चक्राते / लिलङ्घिषांचक्राते / लिलङ्घिषाम्बभूवतुः / लिलङ्घिषांबभूवतुः / लिलङ्घिषामासतुः
लिलङ्घिषाञ्चक्राते / लिलङ्घिषांचक्राते / लिलङ्घिषाम्बभूवाते / लिलङ्घिषांबभूवाते / लिलङ्घिषामासाते
अलिलङ्घिष्येताम्
अलिलङ्घिषिष्येताम्
अलिलङ्घिषिष्येताम्
प्रथमा  बहुवचनम्
लिलङ्घिषाञ्चक्रिरे / लिलङ्घिषांचक्रिरे / लिलङ्घिषाम्बभूवुः / लिलङ्घिषांबभूवुः / लिलङ्घिषामासुः
लिलङ्घिषाञ्चक्रिरे / लिलङ्घिषांचक्रिरे / लिलङ्घिषाम्बभूविरे / लिलङ्घिषांबभूविरे / लिलङ्घिषामासिरे
मध्यम पुरुषः  एकवचनम्
लिलङ्घिषाञ्चकृषे / लिलङ्घिषांचकृषे / लिलङ्घिषाम्बभूविथ / लिलङ्घिषांबभूविथ / लिलङ्घिषामासिथ
लिलङ्घिषाञ्चकृषे / लिलङ्घिषांचकृषे / लिलङ्घिषाम्बभूविषे / लिलङ्घिषांबभूविषे / लिलङ्घिषामासिषे
मध्यम पुरुषः  द्विवचनम्
लिलङ्घिषाञ्चक्राथे / लिलङ्घिषांचक्राथे / लिलङ्घिषाम्बभूवथुः / लिलङ्घिषांबभूवथुः / लिलङ्घिषामासथुः
लिलङ्घिषाञ्चक्राथे / लिलङ्घिषांचक्राथे / लिलङ्घिषाम्बभूवाथे / लिलङ्घिषांबभूवाथे / लिलङ्घिषामासाथे
अलिलङ्घिष्येथाम्
अलिलङ्घिषिष्येथाम्
अलिलङ्घिषिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
लिलङ्घिषाञ्चकृढ्वे / लिलङ्घिषांचकृढ्वे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चकृढ्वे / लिलङ्घिषांचकृढ्वे / लिलङ्घिषाम्बभूविध्वे / लिलङ्घिषांबभूविध्वे / लिलङ्घिषाम्बभूविढ्वे / लिलङ्घिषांबभूविढ्वे / लिलङ्घिषामासिध्वे
अलिलङ्घिष्यध्वम्
अलिलङ्घिषिष्यध्वम्
अलिलङ्घिषिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूव / लिलङ्घिषांबभूव / लिलङ्घिषामास
लिलङ्घिषाञ्चक्रे / लिलङ्घिषांचक्रे / लिलङ्घिषाम्बभूवे / लिलङ्घिषांबभूवे / लिलङ्घिषामाहे
उत्तम पुरुषः  द्विवचनम्
लिलङ्घिषाञ्चकृवहे / लिलङ्घिषांचकृवहे / लिलङ्घिषाम्बभूविव / लिलङ्घिषांबभूविव / लिलङ्घिषामासिव
लिलङ्घिषाञ्चकृवहे / लिलङ्घिषांचकृवहे / लिलङ्घिषाम्बभूविवहे / लिलङ्घिषांबभूविवहे / लिलङ्घिषामासिवहे
अलिलङ्घिषिष्यावहि
अलिलङ्घिषिष्यावहि
उत्तम पुरुषः  बहुवचनम्
लिलङ्घिषाञ्चकृमहे / लिलङ्घिषांचकृमहे / लिलङ्घिषाम्बभूविम / लिलङ्घिषांबभूविम / लिलङ्घिषामासिम
लिलङ्घिषाञ्चकृमहे / लिलङ्घिषांचकृमहे / लिलङ्घिषाम्बभूविमहे / लिलङ्घिषांबभूविमहे / लिलङ्घिषामासिमहे
अलिलङ्घिषिष्यामहि
अलिलङ्घिषिष्यामहि