लङ्घ् + सन् धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
लिलङ्घिषिषीष्ट
लिलङ्घिषिषीयास्ताम्
लिलङ्घिषिषीरन्
मध्यम
लिलङ्घिषिषीष्ठाः
लिलङ्घिषिषीयास्थाम्
लिलङ्घिषिषीध्वम्
उत्तम
लिलङ्घिषिषीय
लिलङ्घिषिषीवहि
लिलङ्घिषिषीमहि